C 50-8 Merutantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 50/8
Title: Merutantra
Dimensions: 33.8 x 14.1 cm x 479 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1720
Acc No.: Kesar 556
Remarks: PR C 102/1


Reel No. C 50-8 Inventory No. 38313

Title Merutantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folios are; 14–18, 189–195 and 206

Size 33.8 x 14.1 cm

Folios 466

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation me. ta. and in the lower right-hand margin under the word rāma. on the verso

Date of Copying ŚS 1720

Place of Deposit NAK

Accession No. 9/556

Manuscript Features

There are so many grammatical mistakes in the text and mistakes are not marked.

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya || ||

yayāsat sad ivābhāti na ca bhāti kadāpi sat ||

yasmin jñāne na sā bhāti tasyai tasmai namo namaḥ ||

jalaṃghareṇa vijite sarāsuranare khile ||

sūkṣmarūpena te sarve maheśaśaraṇaṃ gatāḥ ||

divyāṇy abdasahasrāṇi samādhisthaṃ vilokya taṃ ||

pārthitā cārccitā te stu vāmadakṣiṇamārgibhiḥ ||

aṃbā tadā bodhayutā natvā taṃ saṃvyajijñipat ||

dhyāyanti vidhiharyyādās tvāṃ tva dhyāyasi kaṃ punaḥ ||

māṃ vadanti parāṃ śakti tvāṃ vadanti paraṃ śivaṃ ||

āvayor api kiṃ dhyeyaṃ tatvaṃ me kṛpayā vada || (fol. 1v1–4)

End

samāpya śobhane ghasre saṃbhojya dvijapuṃgagavān ||

kuṃbhodakena karttāram abhiṣiṃcen manuṃ smaran ||

karttā ca dakṣiṇāṃ dadyā puṣkalāṃ toṣahetave |

palānāṃ tu daśāṃśena mukhyaṃ brhāhmaṇabhojanaṃ ||

viṃśatyaṃśena madhyaṃ syāc chatāṃśenāparaṃ smṛtaṃ ||

iti bho kathitaṃ devā dīpadānaṃ mahīkṣitaḥ ||

ataḥ paraṃ kiṃ vaktavyaṃ tat pṛcchata surottamāḥ || || (fol. 479r3–5)

Colophon

iti śrīmahāmāyāmahākālānumate merutantre śi[[va]]praṇīte kārttavīryyamantrakathanaṃ nāma paṃcaviṃśaḥ prakāśaḥ || || ||

merau śivapraṇīte smin meruṇā prakaṭīkṛte ||

merubhūte ca tantrāṇāṃ mahīśamanunirṇayaḥ || || ||

svasti śrīśakavarṣa 1720 jeṣṭhamāse kṛṣṇapakṣe || tṛtīyāyāṃ tithau || pūrvvāṣāḍhānakṣatre || budhavāsare || asmin divase śrīmerutaṃtras samāptībhūtaḥ || śrībhavānandadvānyākasyena saṃgrahaḥ kṛtaḥ || ||

jadi śuddham aśuddhaṃ vā mama doṣa na dīyate || (fol. 479r5–9)

Microfilm Details

Reel No. C 50/8_C 51/1

Date of Filming 22-02-1976

Exposures 374 +109 = 483

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 2 is filmed in between 3 and 4 similarly fol. 72 is filmed in between 73 and 74. Two exposures of fols. 103v–113r,121v–122r, 362v–363r and 402v–403r

Catalogued by BK

Date 03-04-2007

Bibliography