C 50-8 Merutantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 50/8
Title: Merutantra
Dimensions: 33.8 x 14.1 cm x 479 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1720
Acc No.: Kesar 556
Remarks: PR C 102/1
Reel No. C 50-8 Inventory No. 38313
Title Merutantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing folios are; 14–18, 189–195 and 206
Size 33.8 x 14.1 cm
Folios 466
Lines per Folio 11
Foliation figures in the upper left-hand margin under the abbreviation me. ta. and in the lower right-hand margin under the word rāma. on the verso
Date of Copying ŚS 1720
Place of Deposit NAK
Accession No. 9/556
Manuscript Features
There are so many grammatical mistakes in the text and mistakes are not marked.
Excerpts
Beginning
oṃ namaḥ śrīgaṇeśāya || ||
yayāsat sad ivābhāti na ca bhāti kadāpi sat ||
yasmin jñāne na sā bhāti tasyai tasmai namo namaḥ ||
jalaṃghareṇa vijite sarāsuranare khile ||
sūkṣmarūpena te sarve maheśaśaraṇaṃ gatāḥ ||
divyāṇy abdasahasrāṇi samādhisthaṃ vilokya taṃ ||
pārthitā cārccitā te stu vāmadakṣiṇamārgibhiḥ ||
aṃbā tadā bodhayutā natvā taṃ saṃvyajijñipat ||
dhyāyanti vidhiharyyādās tvāṃ tva dhyāyasi kaṃ punaḥ ||
māṃ vadanti parāṃ śakti tvāṃ vadanti paraṃ śivaṃ ||
āvayor api kiṃ dhyeyaṃ tatvaṃ me kṛpayā vada || (fol. 1v1–4)
End
samāpya śobhane ghasre saṃbhojya dvijapuṃgagavān ||
kuṃbhodakena karttāram abhiṣiṃcen manuṃ smaran ||
karttā ca dakṣiṇāṃ dadyā puṣkalāṃ toṣahetave |
palānāṃ tu daśāṃśena mukhyaṃ brhāhmaṇabhojanaṃ ||
viṃśatyaṃśena madhyaṃ syāc chatāṃśenāparaṃ smṛtaṃ ||
iti bho kathitaṃ devā dīpadānaṃ mahīkṣitaḥ ||
ataḥ paraṃ kiṃ vaktavyaṃ tat pṛcchata surottamāḥ || || (fol. 479r3–5)
Colophon
iti śrīmahāmāyāmahākālānumate merutantre śi[[va]]praṇīte kārttavīryyamantrakathanaṃ nāma paṃcaviṃśaḥ prakāśaḥ || || ||
merau śivapraṇīte smin meruṇā prakaṭīkṛte ||
merubhūte ca tantrāṇāṃ mahīśamanunirṇayaḥ || || ||
svasti śrīśakavarṣa 1720 jeṣṭhamāse kṛṣṇapakṣe || tṛtīyāyāṃ tithau || pūrvvāṣāḍhānakṣatre || budhavāsare || asmin divase śrīmerutaṃtras samāptībhūtaḥ || śrībhavānandadvānyākasyena saṃgrahaḥ kṛtaḥ || ||
jadi śuddham aśuddhaṃ vā mama doṣa na dīyate || (fol. 479r5–9)
Microfilm Details
Reel No. C 50/8_C 51/1
Date of Filming 22-02-1976
Exposures 374 +109 = 483
Used Copy Kathmandu
Type of Film positive
Remarks Fol. 2 is filmed in between 3 and 4 similarly fol. 72 is filmed in between 73 and 74. Two exposures of fols. 103v–113r,121v–122r, 362v–363r and 402v–403r
Catalogued by BK
Date 03-04-2007
Bibliography